Sanskrit With SAMAEL

ब्लोगिंग इत्यस्य प्राचीनपक्षे स्वागतम्

भवतः नित्यं संस्कृतज्ञानस्य, कार्यस्य, सृजनशीलतायाः च मात्रा। विचाराणां जगत् अन्वेष्टुम्

अधिकं आविष्करोतु

विशेषलेखाः

Sansādhanī :-

This is the introduction of Sansādhani Tool by Hyderabad University.

Tools of Sansādhanī :-

Morphological Analyzer (पद-विश्लेषिका), Sandhi Splitter (सन्धि-विच्छेदिका),Aṣṭādhyāyī Simulator (प्रक्रिया-सन्दर्शिनी) ,Transliteration (लिपि-परिवर्तनिका), Nyāyacitradīpikā (न्यायचित्रदीपिका) ,Yamaka-Anuprāsa Identifier (यमक-अनुप्रास)

अस्य ब्लोगस्य विषये :-

महत्त्वपूर्णविचारानाम् अन्वेषणाय समर्पिते मञ्चे Insightful Perspectives इत्यत्र स्वागतम्। प्रौद्योगिक्याः आरभ्य व्यक्तिगतवृद्धिपर्यन्तं वयं प्रेरणादायिनी, सूचयन्ति च विषयेषु गभीरं गोतां कुर्मः।

भावुकलेखकानां दलेन संरक्षितः अयं ब्लोग् ताजानां अन्वेषणानाम् सार्थकविमर्शानां च भवतः गन्तुं स्रोतः अस्ति। अस्मिन् आविष्कारस्य, सम्पर्कस्य च यात्रायां अस्माभिः सह सम्मिलिताः भवन्तु।




सम्पर्कं करणार्थं :-